Bhagavadgita !

Chapter 17

Sraddhatraya Vibhaga Yoga- Slokas !

||om tat sat||

Select Sloka text in Devanagari, Telugu, Kannada, Gujarati, or English

श्रीमद्भगवद्गीत
अथ श्रद्धात्रय विभाग योगः
सप्तदशोऽध्यायः

अर्जुन वाच:

ये शास्त्रविधि मुत्सृज्य
यजन्ते श्रद्धयाऽन्विताः।
तेषां निष्ठातु का कृष्ण
सत्त्वमाहो रजस्तमः॥1||

श्रीभगवानुवाच:

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा।
सात्त्विकी राजसी चैव तामसी चेति तां शृणु॥2||

सत्वानुरूपा सर्वस्य श्रद्धा भवति भारत।
श्रद्धामयोऽयंपुरुषो यो यत् श्रद्धस्य एव सः॥3||

यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः।
प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः॥4||

अशास्त्रविहितं घोरं तप्यन्ते ये तपोजनाः।
दम्भाहंकारसंयुक्ताः कामराग बलान्विताः॥5||

कर्शयन्तः शरीरस्थं भूतग्रामचेतसः।
मां चैवान्तः शरीरस्थं तान्विद्ध्यासुर निश्चयान्॥6||

आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः।
यज्ञस्तपः तथा दानं तेषां भेदमिमं शृणु॥7||

आयुः सत्त्वबलारोग्य सुखप्रीतिविवर्धनाः।
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्विक प्रियाः॥8||

कट्वाम्ल लवणात्युष्ण तीक्ष्ण रूक्षविदाहिनः।
अहारा राजसस्येष्टा दुःखशोकामयप्रदाः॥9||

यातयामं गतरसं पूति पर्युषितं च यत्।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्॥10||

अफलाकांक्षिभिर्यज्ञो विधि दृष्टो य इज्यते।
यष्टव्यमेति मनः समाधाय स सात्विकः॥11||

अभिसन्धाय तु फलं दम्भार्थमपि चैवयत्।
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम्॥12||

विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम्।
श्रद्धारहितं यज्ञं तामसं परिचक्षते॥13||

देवद्विज गुरुप्राज्ञ पूजनं शौचमार्जवम्।
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते॥14||

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते॥15||

मनः प्रसादस्सौम्यत्वं मौनमात्मविनिग्रहः।
भावसंशुद्धिरित्येतत् तपो मानसमुच्यते॥16||

श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः।
अफलाकांक्षिभिर्युक्तैः सात्विकं परिचक्षते॥17||

सत्कारपूजमानार्थं तपो दम्बेन चैव यत्।
क्रियते तदिहप्रोक्तं राजसं चलमध्रुवम्॥18||

मूढग्राहेणात्मनो यत् पीडया क्रियते तपः।
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम्॥19||

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे।
देशेकालेच पात्रेच तद्दानं सात्त्विकं स्मृतम्॥20||

यत्तुप्रत्युपकारार्थं फलमुद्दिस्य वा पुनः।
दीयते च परिक्लिष्टं तद्दानं राजसस्मृतम्॥21||

अदेशकाले यद्दानं अपात्रेभ्यश्च दीयते।
असत्कृत मवज्ञातं तत् तामसमुदाहृतम्॥22||

ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः।
ब्राह्मणाः तेन वेदाश्च यज्ञाश्च विहिताः पुरा॥23||

तस्मादोमित्युदाहृत्य यज्ञादानतपः क्रियाः।
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्॥24||

तदित्य नभिसन्धाय फलं यज्ञतपः क्रियाः।
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकांक्षिभिः॥25||

सद्भावे साधुभावेच सदित्येतत् प्रयुज्यते।
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते॥26||

यज्ञे तपसि दाने च स्थितिस्सदिति चोच्यते।
कर्मचैव तदर्थीयं सदित्येवाभिदीयते॥27||

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्।
असत् इत्युच्यते पार्थ न च तत्प्रेत्य नो इह॥28||

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे श्रद्धात्रय श्रीमद्भगवद्गीत
अथ श्रद्धात्रय विभाग योगः
सप्तदशोऽध्यायः

अर्जुन वाच:

ये शास्त्रविधि मुत्सृज्य
यजन्ते श्रद्धयाऽन्विताः।
तेषां निष्ठातु का कृष्ण
सत्त्वमाहो रजस्तमः॥1||

श्रीभगवानुवाच:

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा।
सात्त्विकी राजसी चैव तामसी चेति तां शृणु॥2||

सत्वानुरूपा सर्वस्य श्रद्धा भवति भारत।
श्रद्धामयोऽयंपुरुषो यो यत् श्रद्धस्य एव सः॥3||

यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः।
प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः॥4||

अशास्त्रविहितं घोरं तप्यन्ते ये तपोजनाः।
दम्भाहंकारसंयुक्ताः कामराग बलान्विताः॥5||

कर्शयन्तः शरीरस्थं भूतग्रामचेतसः।
मां चैवान्तः शरीरस्थं तान्विद्ध्यासुर निश्चयान्॥6||

आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः।
यज्ञस्तपः तथा दानं तेषां भेदमिमं शृणु॥7||

आयुः सत्त्वबलारोग्य सुखप्रीतिविवर्धनाः।
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्विक प्रियाः॥8||

कट्वाम्ल लवणात्युष्ण तीक्ष्ण रूक्षविदाहिनः।
अहारा राजसस्येष्टा दुःखशोकामयप्रदाः॥9||

यातयामं गतरसं पूति पर्युषितं च यत्।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्॥10||

अफलाकांक्षिभिर्यज्ञो विधि दृष्टो य इज्यते।
यष्टव्यमेति मनः समाधाय स सात्विकः॥11||

अभिसन्धाय तु फलं दम्भार्थमपि चैवयत्।
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम्॥12||

विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम्।
श्रद्धारहितं यज्ञं तामसं परिचक्षते॥13||

देवद्विज गुरुप्राज्ञ पूजनं शौचमार्जवम्।
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते॥14||

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते॥15||

मनः प्रसादस्सौम्यत्वं मौनमात्मविनिग्रहः।
भावसंशुद्धिरित्येतत् तपो मानसमुच्यते॥16||

श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः।
अफलाकांक्षिभिर्युक्तैः सात्विकं परिचक्षते॥17||

सत्कारपूजमानार्थं तपो दम्बेन चैव यत्।
क्रियते तदिहप्रोक्तं राजसं चलमध्रुवम्॥18||

मूढग्राहेणात्मनो यत् पीडया क्रियते तपः।
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम्॥19||

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे।
देशेकालेच पात्रेच तद्दानं सात्त्विकं स्मृतम्॥20||

यत्तुप्रत्युपकारार्थं फलमुद्दिस्य वा पुनः।
दीयते च परिक्लिष्टं तद्दानं राजसस्मृतम्॥21||

अदेशकाले यद्दानं अपात्रेभ्यश्च दीयते।
असत्कृत मवज्ञातं तत् तामसमुदाहृतम्॥22||

ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः।
ब्राह्मणाः तेन वेदाश्च यज्ञाश्च विहिताः पुरा॥23||

तस्मादोमित्युदाहृत्य यज्ञादानतपः क्रियाः।
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्॥24||

तदित्य नभिसन्धाय फलं यज्ञतपः क्रियाः।
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकांक्षिभिः॥25||

सद्भावे साधुभावेच सदित्येतत् प्रयुज्यते।
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते॥26||

यज्ञे तपसि दाने च स्थितिस्सदिति चोच्यते।
कर्मचैव तदर्थीयं सदित्येवाभिदीयते॥27||

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्।
असत् इत्युच्यते पार्थ न च तत्प्रेत्य नो इह॥28||

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे श्रद्धात्रय विभाग योगो नाम
सप्तदशोऽध्यायः
॥ओं तत् सत्॥

 

 

 

विभाग योगो नाम
सप्तदशोऽध्यायः
॥ओं तत् सत्॥